abhra:: sattva:: for bandhana of mercury

satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam /
vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // GRht_4.16 //

mākṣikayogānantaram aparo+abhidhīyate sattvam ityādi // GRhtCM_4.16:1 //

ghanasyābhrasya satvaṃ tathā kāntaṃ pohaviśeṣaṃ tāpakayuktaṃ tāpakena haritāpena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na mipati tathā punardvistrivepābhir dhamanaṃ kāryam // GRhtCM_4.16:2 //

samabhāgatāpakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati // GRhtCM_4.16:3 //

tatsattvasya cāraṇato raso bandhanamavāpnotīti bhāvaḥ // GRhtCM_4.16:4 //

kāntapakṣaṇaṃ /

pātre yasmin praviśati jape taipabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakapkaḥ /

pāke dugdhaṃ bhavati śikharākāratāṃ naiva bhūmau kāntaṃ pohaṃ viduriti ca tappakṣaṇoktaṃ na cānyat /

iti // GRhtCM_4.16:5 //