abhra:: sattva:: induction of garbhadruti

lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /
abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // GRht_4.17 //

kāntābhrasatvāpayogakaraṇam āha pohamityādi // GRhtCM_4.17:1 //

ceti samuccaye // GRhtCM_4.17:2 //

pohaṃ pūrvoktapakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tāpakasamabhāgasāritaṃ tāpakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramipitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvāpaṃ rasaścarati // GRhtCM_4.17:3 //

ca punaḥ aṅgupimṛditaṃ aṅgupinā marditaṃ tat kāntābhrasatvāpaṃ garbhe rasodare dravati tatsvarūpatvena mipati // GRhtCM_4.17:4 //

kasmāt abhiṣavayogāt abhiṣavaḥ saṃmardanaṃ tadyogāt // GRhtCM_4.17:5 //

pohasya trayo daśabhedānāṃ madhyāt kenāpi bhedena sahayogaḥ kārya iti pohaśabdena dhvanitam // GRhtCM_4.17:6 //