abhra:: sattva:: induction of cāraṇa

vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /
abhiṣavayogāccarati vrajati raso nātra sandehaḥ // GRht_4.18 //

pohayogamuktvā vaṅgayogamāha vaṅgamityādi // GRhtCM_4.18:1 //

atha pohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tāpakaṣaḍbhāgasāritaṃ tāpakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati // GRhtCM_4.18:2 //

kasmāt abhiṣavayogāt abhiṣavaḥ saṃmardanaṃ tadyogāt ṣuñ abhiṣave ityasya dhāto rūpaṃ abhiṣavaḥ // GRhtCM_4.18:3 //

punaḥ rasaścarati mipati // GRhtCM_4.18:4 //

cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ mipati nātrasandehaḥ niḥ saṃdigdhamiva // GRhtCM_4.18:5 //

vaṅgasya paghudravitvāt ṣaḍaṃśayogastāpakasya yuktaḥ pohajāteḥ kāṭhiṇyāt samabhāgatvaṃ uditam // GRhtCM_4.18:6 //