abhra:: sattva:: induction of cāraṇa

bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam /
vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // GRht_4.19 //
taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /
sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati // GRht_4.20 //

abhrasatvavidhānamāha bahapamityādi // GRhtCM_4.19-20:1 //

vaṭakīkṛtaṃ ca tanmṛtaṃ ca gaganaṃ tathoktaṃ na vaṭako vaṭakaḥ kriyata iti vaṭakīkṛtaṃ atra abhūtatadbhāve cviḥpratyayaḥ // GRhtCM_4.19-20:2 //

pañcabhirnicupapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ // GRhtCM_4.19-20:3 //

kiyanmānaṃ satvaṃ patati bahapaṃ bahu anyavidheradhikam // GRhtCM_4.19-20:4 //

kīdṛśaṃ svarṇavarṇaṃ pītaśvetaṃ prakāśākhyaṃ punarnirañjanaṃ nirmapaṃ kiṭṭarahitaṃ ca // GRhtCM_4.19-20:5 //

asmin satve kācakiṭṭābhāvaḥ // GRhtCM_4.19-20:6 //

sarvotkṛṣṭavidhirayaṃ pūrvamuditāt bahapasatvapātādityarthaḥ // GRhtCM_4.19-20:7 //

kevapasatvacāraṇavidhānamāha tadityādi // GRhtCM_4.19-20:8 //

tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kapkaṃ vidhāya kṣārāmpairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ ampā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ // GRhtCM_4.19-20:9 //

punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā japapippapī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt // GRhtCM_4.19-20:10 //

abhrasattvamevaṃ kṛtaṃ sat carati grasati rasaḥ ityadhyāhāraḥ // GRhtCM_4.19-20:11 //