cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /
saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // GRht_4.24 //

rañjitaghanasatvasya cāraṇamāha cāryamityādi // GRhtCM_4.24:1 //

tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevapaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam // GRhtCM_4.24:2 //

vā satve sarvabījaṃ sarvaṃ rāgadāyi dravyaṃ saṃyojya nirvāhyaṃ nirvāhitaṃ kuryāt // GRhtCM_4.24:3 //

kutaḥ dvandvasaṃkarataḥ dvandvānāṃ saṃkaro mepāpaḥ saṅkaro+avakara ityamaraḥ // GRhtCM_4.24:4 //

nirvāhyaṃ iti vaha prāpaṇe ityasya rūpaṃ pūrvavat // GRhtCM_4.24:5 //

niravyayaṃ niścayārthaṃ nirniścayaniṣedhayoḥ ityamaraḥ // GRhtCM_4.24:6 //