abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno+ante /
yo jānāti na vādī vṛthaiva so+arthakṣayaṃ kurute // GRht_4.25 //

atha rasacāraṇe jñeyamāha abhraketyādi // GRhtCM_4.25:1 //

yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso+abhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt // GRhtCM_4.25:2 //

sarvajña eva rasakriyāyāṃ pravarteteti bhāvaḥ // GRhtCM_4.25:3 //