abhra:: sattva:: grāsa:: only abhra part is "eaten"

gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /
kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // GRht_4.26 //

grāsarahasyamāha gaganetyādi // GRhtCM_4.26:1 //

ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavapane grāsakautukaṃ vakṣyāmi kathayāmi // GRhtCM_4.26:2 //

kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam // GRhtCM_4.26:3 //

athaśabdaḥ pakṣāntarasūcakaḥ // GRhtCM_4.26:4 //

abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śupvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ // GRhtCM_4.26:5 //

grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā bahireva dravīkṛtya ghanasatvādikaṃ khapu /

jāraṇāya rasendrasya sā bāhyadrutirucyate // GRhtCM_4.26:6 //