niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /
tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // GRht_4.2 //

cāraṇāyām abhrapattre vaiṣamyaṃ sattve ca sugamatvaṃ sūcayannāha niścandrikam ityādi // GRhtCM_4.2:1 //

ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti // GRhtCM_4.2:2 //

atra cāraṇe sattvaṃ yatnataḥ prayatnāt kathaṃ prabhavet kathamapi samarthībhavet sattvaṃ yatnataḥ samarthībhavedityarthaḥ // GRhtCM_4.2:3 //