muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /
tena niruddhaprasaro niyamyate badhyate ca sukham // GRht_4.3 //

sugamatvādguṇādhikatvācca sattvaṃ praśaṃsati muktvetyādi // GRhtCM_4.3:1 //

abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ // GRhtCM_4.3:2 //

kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san // GRhtCM_4.3:3 //