tārāriṣṭa

mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte /
tārāriṣṭaṃ kurute varakanakaṃ pattralepena // GRht_5.5 //

mākṣikasatvacāraṇādrase guṇotkarṣam āha mākṣikasatvamityādi // GRhtCM_5.5:1 //

mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ // GRhtCM_5.5:2 //

kena vidhānena pattrapepanena patraṃ kaṇṭakabhedi tatra yo+asau pepaḥ vahniyogāditi śeṣaḥ tena // GRhtCM_5.5:3 //

hemamākṣikasatvajāritasya rūpyapatrapepena kanakaṃ syāditi vyaktārthaḥ // GRhtCM_5.5:4 //