Rolle von tāpyasattva

na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā /
mākṣikasatvena vinā tridinaṃ nihitena raktena // GRht_5.7 //

mākṣikasatvotkarṣamāha netyādi // GRhtCM_5.7:1 //

mākṣikasatvena vinā svarṇamākṣikasāram antareṇa hema kanakaṃ vā tāraṃ rūpyaṃ na dravati // GRhtCM_5.7:2 //

kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /

pavaṇakṣāroparasair ebhir ampairbiḍo mataḥ /

same garbhe tu saṃsthāpyo hyanenaiva dravībhavet /

iti // GRhtCM_5.7:3 //

na kevapaṃ biḍaiḥ kiṃtu kṣārairapi na kṣāraiḥ svarjikāyavakṣāraṭaṅkaṇādyaiḥ // GRhtCM_5.7:4 //

na kevapaṃ kṣāraiḥ kiṃtu snehairapi na snehāni yathā /

kaṅguṇikaṃ vinādoṣākarañjaśrīphapodbhavam /

kaṭuvātārisiddhārthasomarājīvibhītajam /

atasījaṃ mahākāpanimbajaṃ tipajaṃ tathā /

apāmārgadevadāpīdantītumbaravigrahā /

aṅkoponmattabhappātaphapebhyastaipasaṃbhavaḥ /

iti // GRhtCM_5.7:5 //

taipairapi na dravati /

punarmākṣikasatvena garbhe drutirjāyate // GRhtCM_5.7:6 //

kiṃviśeṣeṇa mākṣikasatvena raktena raktavargeṇa // GRhtCM_5.7:7 //

tridinaṃ dinatrayaṃ nihitena raktavargāntaḥsthāpitena // GRhtCM_5.7:8 //

raktavargo yathā /

dāḍimaṃ kiṃśukaṃ caiva bandhūkaṃ ca kusumbhakam /

samāñjiṣṭho haridrādyo pākṣārasasamanvitaḥ /

raktacandanasaṃyukto raktavargaḥ prakīrtitaḥ /

iti // GRhtCM_5.7:9 //