gold, silver:: garbhadruti (~)

athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /
hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // GRht_5.14 //

atha yogāntaraṃ āha athavetyādi // GRhtCM_5.14:1 //

athaveti samuccaye ekārthaniṣṭhatvāt // GRhtCM_5.14:2 //

bapinā gandhena saha vaṅgaṃ yantrayogena kṛṣṇaṃ jāyeta // GRhtCM_5.14:3 //

kevapaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ // GRhtCM_5.14:4 //

nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ // GRhtCM_5.14:5 //

evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ bapinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam // GRhtCM_5.14:6 //

caśabdājjarati niḥśeṣatvamāpnoti // GRhtCM_5.14:7 //