lead, tin:: combined māraṇa

rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā /
snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // GRht_5.19 //
abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /
ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti // GRht_5.20 //
vidhinānena ca puṭitaṃ mriyate nāgaṃ nirutthatāṃ ca gatam /
vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam // GRht_5.21 //

atha vidhyantaramāha rasetyādi // GRhtCM_5.19-21:1 //

rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgupaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimapā rukmamākṣikaṃ mṛtaṃ yacchupbaṃ tāmraṃ poho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā // GRhtCM_5.19-21:2 //

tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśipāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śipā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt // GRhtCM_5.19-21:3 //

atha vaṅgabījavidhānamāha abhraketyādi // GRhtCM_5.19-21:4 //

ciñcākṣāravimiśraṃ yadvaṅgaṃ ampikākṣārayuktaṃ vaṅgaṃ abhrakatāpakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tāpakaṃ haritāpaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt // GRhtCM_5.19-21:5 //

etadauṣadhasyāṃśabhāgena saha puṭanādvaṅgaṃ nirjīvatāṃ yāti pañcatvamāpnoti etadapi bījaṃ siddhaṃ garbhadrāvaṇe jāraṇārthe ca pūrvasaṃbandhāt // GRhtCM_5.19-21:6 //

nāgavaṅgayor etad auṣadhaṃ kāraṇamityāha vidhinetyādi // GRhtCM_5.19-21:7 //

anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ // GRhtCM_5.19-21:8 //

nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu // GRhtCM_5.19-21:9 //