viḍa:: for garbhadruti

kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /
tripuṭaistapte khalve mṛditā garbhe tathā dravati // GRht_5.28 //

biḍayogādyathā bījaṃ garbhe dravati tathāha kṛtvetyādi // GRhtCM_5.28:1 //

pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khapve taptasaṃbandhāppohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā // GRhtCM_5.28:2 //

kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā // GRhtCM_5.28:3 //

khapve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati sapiparūpā tiṣṭhati // GRhtCM_5.28:4 //