viḍa:: for garbhadruti

rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /
vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // GRht_5.29 //

atha vaikrāntagarbhadrutimāha rakta ityādi // GRhtCM_5.29:1 //

vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt // GRhtCM_5.29:2 //

kiṃviśiṣṭaṃ netrahitaṃ netrahitaśabdena maṇitvaṃ darśitaṃ maṇayo netrahitā iti // GRhtCM_5.29:3 //

vimapaṃ rūpyamākṣikaṃ śvetavarṇaṃ yanmākṣikaṃ raktagaṇe śatanirvyūḍhaṃ kuryāt // GRhtCM_5.29:4 //

tadubhayaṃ vaikrāntaṃ vimapaṃ ca raktaśatanirvyūḍhaṃ sat raso grāsavidhānaṃ vihāya samaṃ grasati kavapayati stadgrasitaṃ garbhe rasāntardravati jarati ca iti caśabdārthaḥ // GRhtCM_5.29:5 //