Menge nirvāhaṇa => grāsa, der assimiliert wird

śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe /
pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike // GRht_5.31 //
aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /
tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe // GRht_5.32 //

śatanirvāhitādau samādividhānamāha śatetyādi // GRhtCM_5.31-32:1 //

śatanirvyūḍha iti śatavāraṃ nirvāhite raktagaṇe iti śeṣaḥ samaṃ tupyaṃ grasati rasa iti śeṣaḥ // GRhtCM_5.31-32:2 //

punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti // GRhtCM_5.31-32:3 //

punaḥ pañcāśannirvyūḍhe sati tadardhaṃ samasyārdhamiti // GRhtCM_5.31-32:4 //

punaḥ pañcaviṃśatike sati pādaścaturthāṃśam // GRhtCM_5.31-32:5 //

nyūnādhike nirvyūḍhe sati nyūnādhikāṃśo jñeya iti viśeṣārthaḥ // GRhtCM_5.31-32:6 //

appanirvyūḍhakramamāha aṣṭāṃśamityādi // GRhtCM_5.31-32:7 //

tu punastadardhe sārdhadvādaśake nirvyūḍhe sati aṣṭāṃśaṃ tadardhe ṣaḍvāranirvyūḍhe sati ṣoḍaśāṃśamiti punastasyārdhe trivāranirvyūḍhe sati dvātriṃśadaṃśaṃ tadardhanirvyūḍhe ekadvivāranirvyūḍhe sati catuḥṣaṣṭyaṃśaṃ raso grasatītyarthaḥ // GRhtCM_5.31-32:8 //