bīja:: for garbhadruti

piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu /

bīja:: for garbhadruti

athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā // GRht_5.44 //
gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat /
yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // GRht_5.45 //
sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /
mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // GRht_5.46 //

vidhānāntaramāha piṣṭītyādi // GRhtCM_5.44-46:1 //

bījavareṇaiva pūrvakanakabījenaiva sāritaṃ mipitaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam // GRhtCM_5.44-46:2 //

anyaccāha gandhaketyādi // GRhtCM_5.44-46:3 //

gandhakanihitaṃ gandhake nihitaṃ sthāpitaṃ sūtaṃ ūrdhvādho gandhakaṃ dattvā sūtaṃ madhyasthaṃ kuryādityarthaḥ // GRhtCM_5.44-46:4 //

ca punarevaṃvidhaṃ sūtaṃ śṛṅkhapāyāṃ śṛṅkhapīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhapeyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti // GRhtCM_5.44-46:5 //

piṣṭīvidhinā jāraṇamāha sūtaketyādi // GRhtCM_5.44-46:6 //

tu punaḥ rasendrake garbhe rasendrakṛto yo+asau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca // GRhtCM_5.44-46:7 //