bīja:: for garbhadruti

patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam /
nirguṇḍī gṛhakanyā cāṅgerī palāśaśākaiśca // GRht_5.47 //
tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /
tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham // GRht_5.48 //
ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya /
garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // GRht_5.49 //

bījavaravidhānamāha patrābhrakam ityādi // GRhtCM_5.47-49:1 //

patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpapāśaśākaiḥ puṭitaṃ nirguṇḍī sephāpikā gṛhakanyā kumārī cāṅgerī ampaśākaḥ papāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ // GRhtCM_5.47-49:2 //

tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ pavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratupyavarṇaṃ bhavati // GRhtCM_5.47-49:3 //

kathaṃ pācitaṃ kuryāt sudṛḍhaṃ yathā syāttathā ekaikaṃ śatavyūḍhamiti // GRhtCM_5.47-49:4 //

pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca // GRhtCM_5.47-49:5 //

kathaṃ aṅgupyā anāmikayā yo 'bhiṣavayogaḥ saṃmardanayogasteneti viśeṣakam // GRhtCM_5.47-49:6 //