rasāṅkuśa

yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ /
phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ // GRht_5.52 //

suvarṇābhidhānabījapraśaṃsanamāha ya ityādi // GRhtCM_5.52:1 //

bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśipāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro+atidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ // GRhtCM_5.52:2 //

punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ // GRhtCM_5.52:3 //

nāma saṃbhāvanāyām // GRhtCM_5.52:4 //

vikhyātaḥ prakathitaḥ // GRhtCM_5.52:5 //

kasmāt kuṭipāt kimapi vastuharaṇāt kuṭipo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam // GRhtCM_5.52:6 //

kathaṃbhūtāt kuṭipāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭipādeśo yuktaḥ aṅkuśo+api vakro bhavatīti // GRhtCM_5.52:7 //

atra bhrāntimānapaṅkāraḥ hemabīje vajrapañjaragajāṅkuśadarśanād bhrāntirjāteti // GRhtCM_5.52:8 //