jāraṇa without preceding garbhadruti; bāhyadruti??

evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /
kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā // GRht_5.53 //
tailena tena vidhinā svinnā piṣṭī bhavedakhilam /
athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // GRht_5.54 //
pāko vaṭakavidhinā kartavyastailayogena /
krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // GRht_5.55 //
mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /
ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // GRht_5.56 //
athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /
punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // GRht_5.57 //
evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /
garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // GRht_5.58 //

bījasyāsya piṣṭīkaraṇamāha evamityādi // GRhtCM_5.53-58:1 //

evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ ampena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ // GRhtCM_5.53-58:2 //

atra kimavadhistatkartavyo yāvat śpakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ // GRhtCM_5.53-58:3 //

vidhyantaramāha taipenetyādinā // GRhtCM_5.53-58:4 //

tena pūrvoktena vidhinā vadhavidhānena tipataipena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ // GRhtCM_5.53-58:5 //

athaveti vidhānāntaraṃ darśayati // GRhtCM_5.53-58:6 //

śipayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhipaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti // GRhtCM_5.53-58:7 //

yathā vaṭakaḥ pācyastathāha pāka ityādi // GRhtCM_5.53-58:8 //

vaṭakavidhinā māṣavaṭakavidhinā taipayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ // GRhtCM_5.53-58:9 //

kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ // GRhtCM_5.53-58:10 //

tadvidhānamāha mṛdvityādi // GRhtCM_5.53-58:11 //

māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet // GRhtCM_5.53-58:12 //

kena supakvaṃ mṛdvagninā komapavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmapapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti // GRhtCM_5.53-58:13 //

aparaṃ cāha athavetyādi // GRhtCM_5.53-58:14 //

athaveti prakārāntare // GRhtCM_5.53-58:15 //

punarapi piṣṭīrdopātapte auṣadhapiṇḍe dopayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari // GRhtCM_5.53-58:16 //

kena vidhinā pūrvoktena taipena vā ampeneti // GRhtCM_5.53-58:17 //

kiyatkāpaṃ yāvadgarbhe rasodare piṣṭī dravati tāvadbiḍāntare piṇḍāntare kṣepyeti tātparyārthaḥ // GRhtCM_5.53-58:18 //

aparaṃ cāha evamityādi // GRhtCM_5.53-58:19 //

evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ // GRhtCM_5.53-58:20 //

drutagrāsaparimāṇo biḍayantrādiyogataḥ /

jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /

prakārā yantrāṇāṃ iti śeṣaḥ // GRhtCM_5.53-58:21 //

jāraṇabhedāstu /

grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā /

iti trirūpā nirdiṣṭā jāraṇā varavārtikaiḥ /

iti // GRhtCM_5.53-58:22 //