Īussere Merkmale des Hg nach jāraṇa einer best. Menge abhra

nādau kartuṃ śakyo+atra grāsapramāṇaniyamastu /
grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // GRht_6.10 //
yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam /
catvāriṃśadbhāgapraveśataḥ pāyasākāraḥ // GRht_6.11 //
bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā /
chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ // GRht_6.12 //

grāse'nirdiṣṭasaṃkhyatvaṃ darśayannāha netyādi // GRhtCM_6.10-12:1 //

atrāsmin śāstre ādau prathamaṃ grāsapramāṇaniyamaḥ kartuṃ na śakyaḥ // GRhtCM_6.10-12:2 //

yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ // GRhtCM_6.10-12:3 //

tatsarvāṅgagrastaṃ gaganamabhraṃ pakṣaṇaireva jñātavyamityarthaḥ // GRhtCM_6.10-12:4 //

catuḥṣaṣṭyaṃśādigrāse rasākāram āha yadītyādi // GRhtCM_6.10-12:5 //

yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ // GRhtCM_6.10-12:6 //

punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt // GRhtCM_6.10-12:7 //

tadevāha bhavatītyādi // GRhtCM_6.10-12:8 //

viṃśadbhāgāt triṃśadbhāgasya jāraṇato japaukākāro bhavet rasa ityadhyāhāraḥ // GRhtCM_6.10-12:9 //

punaḥ viṃśatyā viṃśadbhāgajāraṇena avippuṣo bhaved āsanānna capati // GRhtCM_6.10-12:10 //

punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti // GRhtCM_6.10-12:11 //

ataḥ ṣoḍaśabhāgādūrdhvaṃ grāso durjaro bhavet // GRhtCM_6.10-12:12 //