Ōnderung von phys. Eig. von Hg nach jāraṇa

dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca /
niṣkampo bhavati raso vijñātavyo+abhrajīrṇastu // GRht_6.14 //
kapilo+atha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ /
niṣkampo gatirahito vijñātavyo+abhrajīrṇastu // GRht_6.15 //

abhrakajīrṇarasapakṣaṇam āha dhūmra ityādi // GRhtCM_6.14-15:1 //

abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ // GRhtCM_6.14-15:2 //

vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya pakṣaṇamiti // GRhtCM_6.14-15:3 //

tadevāha kapipa ityādi // GRhtCM_6.14-15:4 //

punarevaṃvidho raso+abhrajīrṇo vijñātavyaḥ // GRhtCM_6.14-15:5 //

kīdṛśaḥ kapipaḥ varṇataḥ nirudgārī sthirabhāvaḥ punaḥ sa raso vippuṣabhāvaṃ cañcapatvaṃ muñcate // GRhtCM_6.14-15:6 //

punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti pakṣaṇānyabhrajīrṇasya bhavanti // GRhtCM_6.14-15:7 //