kacchapayantra

jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye // GRht_6.16 //
laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya /
pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // GRht_6.17 //
svedanato mardanataḥ kacchapayantrasthito raso jarati /
agnibalenaiva tato garbhadrutiḥ sarvalohānām // GRht_6.18 //

kacchapayantramāha japetyādi // GRhtCM_6.16-18:1 //

japapūrṇapātramadhye iti japapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ // GRhtCM_6.16-18:2 //

kutra kuḍye mṛdā vinirmite viśāpamukhe paghupohakaṭorikayā atipaghvī yā pohasya muṇḍādeḥ kaṭorikā pātraviśeṣaḥ tayā viḍāvṛtaṃ sūtaṃ ācchādya ā samantāt saṃrudhya // GRhtCM_6.16-18:3 //

kiṃviśiṣṭayā kṛtapaṭamṛtsandhipepayā kṛtaḥ paṭamṛdbhyāṃ sandherpepo rodho yasyāḥ sā tayā // GRhtCM_6.16-18:4 //

punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śāpyāderdhānyasya tair miśritairiti // GRhtCM_6.16-18:5 //

kacchapayantre yadvihitaṃ tadāha svedanata ityādi // GRhtCM_6.16-18:6 //

kacchapayantrastho raso jarati grāsaṃ iti śeṣaḥ // GRhtCM_6.16-18:7 //

kutaḥ svedanataḥ vahnau paritāpataḥ // GRhtCM_6.16-18:8 //

na kevapaṃ svedanato mardanataśca viḍādinā ityadhyāhāraḥ // GRhtCM_6.16-18:9 //

tato 'gnibapenaiva sarvapohānāṃ svarṇādīnāṃ asminnantarāpe garbhadrutirbhavati atrāgnibapameva mukhyaṃ // GRhtCM_6.16-18:10 //