evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /
kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati // GRht_6.19 //

jāraṇāyāṃ vidhidvayamāha evamityādi // GRhtCM_6.19:1 //

evamamunā prakāreṇa kacchapayantre nidhāya jīryati grāsaṃ rasa iti śeṣaḥ // GRhtCM_6.19:2 //

yathā raso na kṣayati kṣayaṃ nāpnoti tathā kāryo vidhiḥ iti śeṣaḥ // GRhtCM_6.19:3 //

kāryasyāśrayarakṣaṇāyeti bhāvaḥ // GRhtCM_6.19:4 //

punaḥ kṣārabiḍaiḥ kṣayameti nāśamāpnoti grāsa ityadhyāhāraḥ // GRhtCM_6.19:5 //

punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvapyena girati gipatītyarthaḥ // GRhtCM_6.19:6 //

kṣārairampaiśca gandhādyair mūtraiḥ paṭubhireva ca /

rasagrāsasya jīrṇārthaṃ biḍaḥ sa parikīrtitaḥ /

iti paribhāṣā // GRhtCM_6.19:7 //

biḍaśabdena piṇḍaḥ // GRhtCM_6.19:8 //