jāraṇa:: method

grāsamiti cārayitvā garbhadrutiṃ tato bhūrje /
lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe // GRht_6.1 //
dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam /
sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā // GRht_6.2 //

amunā krameṇa divasaistribhistribhirjārayedgrāsam /

garbhadrutijāraṇamāha grāsamityādi // GRhtCM_6.1-2:1 //

pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ // GRhtCM_6.1-2:2 //

kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin // GRhtCM_6.1-2:3 //

udaradrutiyuktaḥ sūtaḥ sthāpya ityarthaḥ // GRhtCM_6.1-2:4 //

jāraṇavidhānamāha dṛḍhetyādi // GRhtCM_6.1-2:5 //

dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet // GRhtCM_6.1-2:6 //

kutra kumbhe kalaśe kiṃviśiṣṭe sauvīreṇārdhapūrṇe sauvīreṇa svedanasaṃskāroditakāñjikena kṛtvā ardhapūrṇe // GRhtCM_6.1-2:7 //

athaveti vidhyantare // GRhtCM_6.1-2:8 //

sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go+ajāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ // GRhtCM_6.1-2:9 //

atha rasajāraṇe kālasaṃkhyāmāha amunetyādi // GRhtCM_6.1-2:10 //

amunā krameṇeti uktaprakāreṇa tribhistribhirdivasaiḥ tribhiḥ saṃkhyākairdivasaiḥ grāse jāte anyagrāsaḥ kriyate garbhadrutagrāsaḥ kriyate garbhadrutagrāsaḥ tridivasairjaratīti bhāvaḥ // GRhtCM_6.1-2:11 //