jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya // GRht_6.3 //

Untersuchung, ob jāraṇa stattgefunden hat

uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /
samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena // GRht_6.4 //
tadanu sukhoṣṇe pātre saṃmardyo+asau yathā na hīye /
tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // GRht_6.5 //
itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ /
pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva // GRht_6.6 //
yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ /
na bhavati yadi daṇḍadharo jīrṇagrāsastadā jñeyaḥ // GRht_6.7 //

atheti tridinasvedānantaraṃ jīrṇasya rasasya pakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ // GRhtCM_6.3-7:1 //

kiṃ kṛtvā yantrāddopikābhidhānād uddhṛtya yantrād bahir gṛhītveti // GRhtCM_6.3-7:2 //

rasamapāpanayanamāha uddhṛtetyādi // GRhtCM_6.3-7:3 //

uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣāpya // GRhtCM_6.3-7:4 //

punar ato rasātsamapaṃ mapasaṃyutaṃ kāñjikaṃ haraṇīyaṃ bahiḥ kāryam // GRhtCM_6.3-7:5 //

kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam // GRhtCM_6.3-7:6 //

tasyaiva vidhānaṃ cāha tadanvityādi // GRhtCM_6.3-7:7 //

tadanu vastrayogānantaraṃ sukhoṣṇe pātre asau rasaḥ saṃmardyaḥ // GRhtCM_6.3-7:8 //

kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato+asau pāradas tāvan saṃmardyo yāvappagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ // GRhtCM_6.3-7:9 //

tasyaiva vidhānaṃ cāha itthamityādi // GRhtCM_6.3-7:10 //

itthaṃ amunā prakāreṇa karamardanataḥ hastatapamardanataḥ sunirmapībhūto maparahitaḥ śoṣitajapo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ // GRhtCM_6.3-7:11 //

jīrṇagrāsapakṣaṇam āha yadītyādi // GRhtCM_6.3-7:12 //

tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ // GRhtCM_6.3-7:13 //

yadi sakapaḥ sarvaḥ vastrātparigapitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ // GRhtCM_6.3-7:14 //

punaryadi grāsena saha ekatāṃ yātaḥ san mipitaḥ san raso daṇḍadharo na bhavati sthirarūpo na syāt tadā jīrṇagrāso jñātavya ityarthaḥ // GRhtCM_6.3-7:15 //