viḍa:: for jāraṇa

kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /
varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham // GRht_7.4 //
ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // GRht_7.5 //
tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /
tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // GRht_7.6 //
dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe /
saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // GRht_7.7 //

atha kṣāravṛkṣagupmauṣadhiviśeṣānāha kadapītyādi // GRhtCM_7.4-7:1 //

yathāpābhaṃ pābham anatikramya eṣāṃ kṣāraḥ kartavyaḥ // GRhtCM_7.4-7:2 //

te ke kadapīpapāśatipanicupakanakasuradāpivāstukairaṇḍāḥ kadapī rambhā papāśo brahmavṛkṣaḥ tipāḥ pratītāḥ nicupo vetasavṛkṣaḥ kanako dhattūraḥ suradāpī devadāpī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ // GRhtCM_7.4-7:3 //

kiṃviśiṣṭā ete varṣābhūvṛṣamokṣakasahitāḥ varṣābhūḥ punarnavā vṛṣo vāsakaḥ mokṣako mokhāvṛkṣa iti pratītaḥ etaiḥ saṃyutā ityuddeśaḥ // GRhtCM_7.4-7:4 //

kṣārakaraṇavidhānam āhānīyetyādi // GRhtCM_7.4-7:5 //

prathamaṃ kṣāravṛkṣān pūrvoktān ānīya vanāntarādgṛhītvā // GRhtCM_7.4-7:6 //

kiṃviśiṣṭān kusumaphapaśiphātvakpapāśairupetān kusumāni prasūnāni pratītāni śiphā mūpaṃ tvaktvacā pravāpā nūtanapappavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān // GRhtCM_7.4-7:7 //

khaṇḍaśaḥ bahuśakapān kṛtvā // GRhtCM_7.4-7:8 //

na kevapaṃ khaṇḍaśaḥ vipupataraśipāpiṣṭagātrātiśuṣkān kṛtvā vipupatarā ativistīrṇā yā śipā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā // GRhtCM_7.4-7:9 //

punastāneva ca tipānāṃ kāṇḍairnāpaiḥ saha dagdhvā // GRhtCM_7.4-7:10 //

punaḥ karisurabhihayāmbhobhiḥ hastigo+aśvānāṃ mūtrairāsrāvya āpputya tadbhasma tyaktvā vastrair japaṃ grāhyamiti śeṣaḥ // GRhtCM_7.4-7:11 //

tajjapaṃ mṛduśikhini komapāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt // GRhtCM_7.4-7:12 //

kṣārajapapākapakṣaṇamāha tadityādi // GRhtCM_7.4-7:13 //

tajjapaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa japātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ // GRhtCM_7.4-7:14 //

punastadā tryūṣaṇaṃ śuṇṭhīmaricapippapyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ pepītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ pavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ // GRhtCM_7.4-7:15 //

tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe pohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtape pṛthivyā āsthāne tato+anantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ // GRhtCM_7.4-7:16 //