viḍa:: for jāraṇa of copper leafs

sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ /
śigro rasaśatabhāvyaistāmradalānyapi jārayati // GRht_7.2 //

biḍavidhānamāha sauvarcapetyādi // GRhtCM_7.2:1 //

tāmradapānyapi jārayati buddhimān iti śeṣaḥ svarṇabījādīnāṃ kā katheti bhāvaḥ // GRhtCM_7.2:2 //

kaiḥ kṛtvā biḍaiḥ kṛtvā // GRhtCM_7.2:3 //

kiṃviśiṣṭair biḍaiḥ sauvarcapakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcapaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippapyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ pepitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ // GRhtCM_7.2:4 //

punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ // GRhtCM_7.2:5 //