viḍa:: for jāraṇa of gold

sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa /
śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // GRht_7.3 //

biḍāntaramāha sarvetyādi // GRhtCM_7.3:1 //

sarvāṅgadagdhamūpakabhasma pratigāpitamiti sarvāṅgena mūpatvakpatrapuṣpaphapena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūpakakandaṃ tadbhasma surabhimūtreṇa gojapena gāpitaṃ kāryaṃ kṣāro grāhya ityarthaḥ // GRhtCM_7.3:2 //

punarbapivasayā bapamukhyā yā japaukā maṇḍūkādīnāṃ vasā yathā ca /

bhekamatsyavasā yā tu kukkuṭasya vasāthavā /

bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi vā // GRhtCM_7.3:3 //

ekā bapivasā samyak sūtasya bandhinī param /

rañjanaṃ caiva kurute maṇimūṣāvidhikramāt /

iti // GRhtCM_7.3:4 //

bapivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkāpato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ // GRhtCM_7.3:5 //