tīkṣṇaloha:: cāraṇa, jāraṇa

tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /
vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // GRht_8.6 //

tīkṣṇasya hiṅgupayogena guṇādhikyamāha tadapītyādi // GRhtCM_8.6:1 //

api niścayena tat tīkṣṇaṃ daradena hiṅgupena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā // GRhtCM_8.6:2 //