rañjana:: suitable substances

kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro+abhīṣṭaḥ // GRht_8.7 //

tīkṣṇavadetānāha kāntam ityādi // GRhtCM_8.7:1 //

rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ pohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ pohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapapādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ // GRhtCM_8.7:2 //

vā rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ mepāpaḥ sarvatrābhīṣṭaḥ // GRhtCM_8.7:3 //