bījjāraṇ kā mahattv

patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ /
druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // GRht_8.19 //

sarveṣāṃ dhāturasānāmuttarottaraṃ viśeṣatvam āha patrādityādi // GRhtCM_8.19:1 //

patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat // GRhtCM_8.19:2 //