rañjana:: colour acc. to abhra

jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /
kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām // GRht_8.1 //
kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /
śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // GRht_8.2 //

dyotate divi candro 'sau jīrṇe'bhre kāntimattayā /

tatheha tāmupāśritya śāpate manujeṣu ca // GRhtCM_8.1-2:1 //

susiddhabiḍadhātvādijāraṇena rasasya hi /

pītādirāgajananaṃ rañjanaṃ parikīrtitam /

iti paribhāṣā // GRhtCM_8.1-2:2 //

abhrasya chāyāviśeṣam āha jīrṇābhraka ityādi // GRhtCM_8.1-2:3 //

rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati // GRhtCM_8.1-2:4 //

kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati // GRhtCM_8.1-2:5 //

punardvayostrayāṇāṃ vā caturṇāṃ saṃkare mepāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ // GRhtCM_8.1-2:6 //

abhrayogād varṇaviśeṣamāha kṛṣṇetyādi // GRhtCM_8.1-2:7 //

kṛṣṇābhrakeṇa jīrṇena raso bapavān bhavet tu punaḥ asitarāgaiḥ kṛṣṇarāgairyujyate // GRhtCM_8.1-2:8 //

tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapipāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya bapairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ // GRhtCM_8.1-2:9 //