sāraloha

uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau // GRht_9.5cd //

pūtiloha

tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /
kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam // GRht_9.6 //

śikhiśaśinau svarṇatārakau sārapohākhyau sārapohasaṃjñakāvityarthaḥ // GRhtCM_9.5-6:1 //

pūtipohasaṃjñānāha tāmretyādi // GRhtCM_9.5-6:2 //

tāmrāratīkṣṇakāntābhrasatvapohānīti tāmraṃ nepāpakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ pohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ // GRhtCM_9.5-6:3 //

teṣāṃ pūtipohasaṃjñakānāṃ śodhanaṃ samyaṅmapāpanayanaṃ kāryamiti // GRhtCM_9.5-6:4 //