uparasa:: śodhana, sattvapātana

sūryāvartaḥ kadalī vandhyā kośātakī ca suradālī /
śigruśca vajrakando nīrakaṇā kākamācī ca // GRht_9.8 //
āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /
śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // GRht_9.9 //

sadrāvakaṃ śodhakagaṇamāha sūryāvarta ityādi // GRhtCM_9.8-9:1 //

sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadapī rambhā vandhyā phaparahitā karkoṭī kośātakī jāpinī suradāpī devadāpī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā japapippapī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti // GRhtCM_9.8-9:2 //

śodhanadrāvakāṇāṃ śodhanadrāvaṇavidhānam āha āsāmityādi // GRhtCM_9.8-9:3 //

āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo+aṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo+anekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarpavaṇakṣārāmpabhāvitāśca pavaṇāni sauvarcapādīni ṣaṭ kṣārāḥ svarjikādayaḥ ampā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti // GRhtCM_9.8-9:4 //