kānta (= cumbaka):: śodhana

tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // GRht_9.10cd //

sasyaka:: śodhana

sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam /
śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye // GRht_9.11 //

taccāha sasyakamityādi // GRhtCM_9.10-11:1 //

sasyakamapi capapamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt // GRhtCM_9.10-11:2 //

kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komapaṃ bhāvanāyogyaṃ syāt // GRhtCM_9.10-11:3 //

katibhirvāraiḥ subhāvitaṃ kuryāt saptabhiḥ saptasaṃkhyākaiḥ // GRhtCM_9.10-11:4 //

ataḥ paraṃ kārye bījādike yujyate // GRhtCM_9.10-11:5 //