bīja (Definition)

iti rakto+api rasendro bījena vinā na karmakṛdbhavati /
dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat // GRht_9.1 //

himāṃśuriva dīptyāsau caṇḍāṃśuriva tejasā /

niśāhnoriva kartā ca durjanaiḥ sahanāpayaḥ // GRhtCM_9.1:1 //

nirvāpaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā /

mṛdupaṃ citrasaṃskāraṃ tadbījamiti kathyate // GRhtCM_9.1:2 //

iti paribhāṣā // GRhtCM_9.1:3 //

bījapraśaṃsanamāha itītyādi // GRhtCM_9.1:4 //

ityuktavidhānena rakto+api rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ // GRhtCM_9.1:5 //

tadbījaṃ dvividhaṃ dviprakāraṃ pītasitaṃ ekaṃ pītaṃ aparaṃ sitaṃ śvetaṃ svarṇarūpyakriyāyogyam ityarthaḥ // GRhtCM_9.1:6 //

tadbījaṃ siddhaṃ sarvapakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti // GRhtCM_9.1:7 //