bīja:: śodhana necessary

tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /
dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // GRht_9.2 //

tasyetyādi // GRhtCM_9.2:1 //

tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt // GRhtCM_9.2:2 //

kaiḥ kṛtvā gaganarasapohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo+aṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ pohā dhātavaḥ teṣāṃ cūrṇāni taiḥ // GRhtCM_9.2:3 //

ca punaḥ tair gaganarasoparasapohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt // GRhtCM_9.2:4 //