svarṇamākṣika (?):: sattvapātana (?)

strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /
evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // GRht_10.12 //

punarmākṣikavidhānāntaram āha strītyādi /

tāpyaṃ strīvajrīdugdhabhāvitaṃ strī nārī vajrī sehuṇḍaḥ tayordugdhaṃ tena bhāvitaṃ gharmapuṭitaṃ kuryāt // GRhtCM_10.12:1 //

punareraṇḍasnehena śataṃ śatavāraṃ bhāvitaṃ ca kuryāt // GRhtCM_10.12:2 //

tato vāraistribhireva dhmātaṃ sat haimaṃ svarṇamākṣikaṃ tasyedaṃ haimaṃ satvaṃ śupbasamaṃ tāmranibhaṃ bhavati rañjakaṃ rase rāgadāyī syātkanake'pi ca // GRhtCM_10.12:3 //