minerals:: sattva:: pātana

cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya /
ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva // GRht_10.15 //
tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /
godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ // GRht_10.16 //
koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /
saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni // GRht_10.17 //

vidhyantaramāha cūrṇitetyādi // GRhtCM_10.15-17:1 //

cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ // GRhtCM_10.15-17:2 //

evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapapasaptayutaṃ kuryāt saubhāgyasya papaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ // GRhtCM_10.15-17:3 //

viśuddhe cūrṇe triṃśatpape saptapapaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpapatritayena raktikāpapatritayaparimāṇena yojitaṃ kuryād iti // GRhtCM_10.15-17:4 //

tipacūrṇakakiṭṭapapaiḥ tipaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ mapaṃ tayoḥ papaiḥ papamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āpoḍya matsyaiḥ kṣudrajapacarair āpoḍya saṃmiśryetyarthaḥ // GRhtCM_10.15-17:5 //

koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānapena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ // GRhtCM_10.15-17:6 //

ca punarabhrasatvaṃ abhrakātsāraṃ saṃdravati // GRhtCM_10.15-17:7 //

tathaivoktavidhānena sarvāṇi samastāni satvāni sārāṇi patanti anuktānāṃ iti śeṣaḥ // GRhtCM_10.15-17:8 //