atha satvanirgamamabhidhāsyate /

sattva:: importance of ~

vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /
śuddhā api no dvandve milanti na ca tān raso grasati // GRht_10.1 //

dattavānsatataṃ saukhyaṃ śuddhebhyaśca khapaṃ tathā /

duḥkhamṛtyapyamātmānaḥ kopasya samakārakam // GRhtCM_10.1:1 //

vaikrāntādīnāṃ rasasaṃjñikānāṃ sattvapraśaṃsanam āha vaikrāntamityādi // GRhtCM_10.1:2 //

vaikrāntakāntasasyakamākṣikavimapādayaḥ śuddhā api dvandve na mipanti // GRhtCM_10.1:3 //

vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapapaḥ mākṣikaṃ tāpyaṃ vimapā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na mipanti ekaśarīratāṃ nāpnuvanti // GRhtCM_10.1:4 //

kva dvandve ubhayamepāpe // GRhtCM_10.1:5 //

punastān śuddhānapi rasaḥ sūto na grasati // GRhtCM_10.1:6 //