vaikrānta:: sattva:: pātana

bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham /
dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // GRht_10.4 //
tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /
muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // GRht_10.5 //

vaikrāntasatvapātanamāha bhastretyādi // GRhtCM_10.4-5:1 //

tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khappayugmena haṭhato bapāt dhmātavyam // GRhtCM_10.4-5:2 //

kiṃ kṛtvā daśāṃśasarjikapaṭuṭaṅkaṇaguñjikākṣārān dattvā daśāṃśavibhāgena sarjikāpavaṇasaubhāgyaraktikāyavakṣārān piṣṭavaikrānte kṣepyetyarthaḥ // GRhtCM_10.4-5:3 //

dhmātaṃ sat kiṃ syāttadāha tadityādi // GRhtCM_10.4-5:4 //

sphupiṅgakākāraṃ vahnikaṇanibhaṃ satvaṃ sāraṃ muñcati // GRhtCM_10.4-5:5 //

punastatsatvaṃ kaṭhinatvaṃ gacchati kaṭhinaṃ syādityarthaḥ // GRhtCM_10.4-5:6 //

tatsatvaṃ ākārato muktānikaraprāyaṃ mauktikarāśisadṛśaṃ syāt evaṃvidhaṃ satvaṃ kācaṃ adhivarjya dūrīkṛtya tat nirmapaṃ grāhyamityarthaḥ // GRhtCM_10.4-5:7 //

yugmam // GRhtCM_10.4-5:8 //