gold:: bīja

mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /
kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt // GRht_11.4 //

vidhyantaramāha mṛdupetyādi // GRhtCM_11.4:1 //

mṛdupaṃ nepāpasaṃjñikaṃ tāmraṃ kāntaṃ pohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ pohajāti kanakaṃ hema etattrayaṃ bījaṃ śupbāditrayaṃ ca bījasaṃjñakaṃ daradaśipātāpamākṣikairvāpāt daradaṃ hiṅgupaṃ śipā manohvā tāpaṃ haritāpaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti // GRhtCM_11.4:2 //