gold:: bija (?)

raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam /
ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // GRht_11.6 //
nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /
mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam // GRht_11.7 //

raktagaṇaṃ dāḍimakiṃśukādikaṃ vā pītagaṇaṃ yathā /

kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā /

pītavargo+ayamuddiṣṭo rasarājasya karmaṇi iti // GRhtCM_11.6-7:1 //

vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto pājavarada iti bhāṣāyāṃ atha vimapaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti // GRhtCM_11.6-7:2 //

etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtapohoparasādyaiḥ mṛtāśca te pohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhapābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ // GRhtCM_11.6-7:3 //