silver:: bījas

vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /
raktaṃ sitatāpyahataṃ ramati nirvyūḍhavaṅgābhram // GRht_11.11 //

pītakriyāyāṃ bījānyuktāni atha śvetakriyāyāṃ bījānyāha vaṅgetyādi // GRhtCM_11.11:1 //

vaṅgābhramiti vaṅgaṃ raṅgaṃ abhraṃ gaganaṃ ete bījahetave iti śeṣaḥ // GRhtCM_11.11:2 //

punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchaipamapaṃ śipājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt // GRhtCM_11.11:3 //

punastāraṃ rūpyaṃ nirvyūḍhaṃ vaṅgaṃ cābhraṃ ca yatra tadevaṃvidhaṃ kuryāt // GRhtCM_11.11:4 //

etatsarvaṃ rase tārakriyāsu yojyamityarthaḥ // GRhtCM_11.11:5 //