atha dvandvamelanamabhidhāsyate /
Motivation für dvandvamelana
vācāṃ vipāsena sudhānukārī nu jagatkaroti /
kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ // GRhtCM_12.1:1 //
atha dvandvayogaprakāramāha yāvadityādi // GRhtCM_12.1:2 //
yāvadityavadhau // GRhtCM_12.1:3 //
pohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na mipanti sugamatvena ekaśarīratāṃ nāpnuvanti // GRhtCM_12.1:4 //
keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti pohāni // GRhtCM_12.1:5 //
atastāvadrasaḥ sarvāṅgaṃ na carati // GRhtCM_12.1:6 //
kena kṛtvā satveṣu pohāni mipanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti // GRhtCM_12.1:7 //