dvandvamelāpaka

ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ /
nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // GRht_12.4 //

sarve dvandveṣu satvaṃ prati dvandveṣu mipanti ekībhavanti pohāni iti śeṣaḥ // GRhtCM_12.4:1 //

etaiḥ kaiḥ ūrṇādibhiḥ // GRhtCM_12.4:2 //

ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śipājatu karṇākṣimapaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakupīraḥ syātkupīraḥ karkaṭakaḥ ityamaraḥ etaiḥ // GRhtCM_12.4:3 //

kiṃviśiṣṭaiḥ nārīpayasā strīdugdhena piṣṭaiḥ kapkitaiḥ trayo+api dvandvamepāpakayogā iti // GRhtCM_12.4:4 //