atha dvandvamelanamabhidhāsyate /

Motivation für dvandvamelana

yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu /
tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // GRht_12.1 //

vācāṃ vipāsena sudhānukārī nu jagatkaroti /

kiṃcitsvayaṃ yatpuruṣatvameva sudhādvijihvāśritam ityadoṣaḥ // GRhtCM_12.1:1 //

atha dvandvayogaprakāramāha yāvadityādi // GRhtCM_12.1:2 //

yāvadityavadhau // GRhtCM_12.1:3 //

pohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na mipanti sugamatvena ekaśarīratāṃ nāpnuvanti // GRhtCM_12.1:4 //

keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti pohāni // GRhtCM_12.1:5 //

atastāvadrasaḥ sarvāṅgaṃ na carati // GRhtCM_12.1:6 //

kena kṛtvā satveṣu pohāni mipanti dvandvayogena daradādinā vā guḍapuraṭaṅkaṇādineti // GRhtCM_12.1:7 //