mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam /
kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // GRht_13.4 //

taccāha mākṣīkatīkṣṇatāramiti // GRhtCM_13.4:1 //

mākṣīkaṃ tāpyaṃ tīkṣṇaṃ sāraṃ tāraṃ rūpyam // GRhtCM_13.4:2 //

punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam // GRhtCM_13.4:3 //

punaḥ kānte cumbake'bhivyāpake adhikaraṇe śupbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ yat prayuktam // GRhtCM_13.4:4 //

apīti niścayena // GRhtCM_13.4:5 //

śupbābhratāpyakāñcanaṃ vā śupbaṃ tāmraṃ abhraṃ gaganaṃ tāpyaṃ svarṇamākṣikaṃ kāñcanaṃ hema etaccatuṣṭayamapi mahābījaṃ jñeyam // GRhtCM_13.4:6 //

mahābījasaṃbandhaḥ pratyekamiti vyaktiḥ // GRhtCM_13.4:7 //