mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam /
mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // GRht_13.1 //

madhuni mādhava eva madhuvrataḥ prakurute mudito madhuraṃ ravam /

vararavo+api satāṃ ca samāgamaṃ śabapatā kimupaiti na cārutām // GRhtCM_13.1:1 //

saṃkarabījānāṃ madhye mahābījasaṃjñānyāha mākṣiketyādi // GRhtCM_13.1:2 //

etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśupbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śupbaṃ tāmraṃ tīkṣṇaṃ pohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam // GRhtCM_13.1:3 //

viśeṣo+atra /

bījapākaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu /

sūtrakramo+ayaṃ bījena samajīrṇena śudhyati /

iti // GRhtCM_13.1:4 //

avāntaratvena ca pratyekaṃ dravyaṃ bījasaṃjñābhimatam // GRhtCM_13.1:5 //